bar du gcod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bar du gcod pa
* kri. pratibadhyate — dngos po rnams ni de dang ni/ /don byed par ni nus pa la/ /khyad par can gyi rdzas 'brel pas/ /de yi nus pa'i bar du gcod// (?) nirjñātaśakterapyasya tāṃ tāmarthakriyāṃ prati viśiṣṭadravyasambandhe sā śaktiḥ pratibadhyate ta.sa.53kha/521;
  • saṃ.
  1. antarāyaḥ — des de'i bar du gcod pa yi/ /nyes pa thams cad spongs par 'gyur// sarvāntarāyadoṣaprahāṇameṣāṃ tato bhavati sū.a.185kha/81; pratibandhaḥ — shes bya'i sgrib pa ni shes bya thams cad la ye shes 'jug pa'i bar du gcod par gyur pa nyon mongs pa can ma yin pa'i mi shes pa ste jñeyāvaraṇamapi sarvasmin jñeye jñānapravṛttipratibandhabhūtamakliṣṭamajñānam tri.bhā.146kha/27; vibandhaḥ — gang gis sbyin pa la sogs pa la 'jug par mi 'gyur ba sbyin pa la sogs pa'i bar du gcod pa ni rnam pa bzhi ste caturvidho dānādīnāṃ vibandho yena dānādiṣu na pravartate sū.vyā.209ka/112; paripanthaḥ — mos pa'i bar du gcod pa la tshigs su bcad pa gsum mo// adhimuktiparipanthe trayaḥ ślokāḥ sū.vyā.162kha/52; vyavadhānam — de dang ldan pa brjod na ni bar du gcod pa yod do// tadvaccodane'pi vyavadhānam pra.vṛ.288kha/32
  2. vicchittiḥ — rnam par smin pa'i rgyud la bar du gcod pa'i rkyen med na vipākasantāne'sati vicchittipratyaye ma.ṭī.264kha/116
  3. antarā pratibandhaḥ — bar du gcod pa srid pas 'khrul pa'i phyir ro// antarā pratibandhasambhavena vyabhicārāt vā.ṭī.54ka/6;

{{#arraymap:bar du gcod pa

|; |@@@ | | }}