bar med

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bar med
* vi. avicchinnaḥ — de la bar chod par skye ba'i dngos po gang yin pa de ni bar chad dang bcas pa'i shes pa'i rgyu mtshan yin no zhes sbrel lo/ /gzhan nyid du zhes bya ba ni bar med par skye ba gang yin pa zhes sbyar ro// tatra vicchinnaṃ yajjātaṃ vastu tat sāntarabuddhernimittatāmetīti sambandhaḥ anyathā ceti avicchinnam, yajjātamiti sambandhaḥ ta.pa.280kha/274; anantaraḥ — snang ba la yang khyad med na/ /bar bcas bar med ji ltar yin// pratibhāsāviśeṣaśca sāntarānantare katham pra.vā.123kha/2.138; nirantaraḥ — de nas nor gyis bkur ba 'ongs/ /grong khyer du yang rab tu zhugs/ /glang po shing rta'i tshogs rnams kyis/ /gang gA'i 'gram ni bar med byas// nagaraṃ ca praviśyātha sametya dhanasammataḥ cakre gajarathānīkairgaṅgātīraṃ nirantaram a.ka.156kha/16.21; yun ring rgyu bas bsags pa yi/ /pha rol med pa'i kun nyon mongs/ /bar med de yis chos sred khyod/ /mi ngal lam ci cung zhig smros// vada dharmaruce kacciccirasañcārasañcitaiḥ tairapāraparikleśairna śrānto'si nirantaraiḥ a.ka.226ka/89.57; ghanaṃ nirantaraṃ sāndram a.ko.210kha/3.1.66; nirgatamantaramatreti nirantaram a.vi.3.1.66;
  • avya. = rgyun du aviratam, satatam — satatānāratāśrāntasantatāviratāniśam nityānavaratājasramapi a.ko.132kha/1.
  1. 67; na vidyate ārataṃ virāmo'treti anāratam, aviratam, anavarataṃ ca a.vi.1.1.67;

{{#arraymap:bar med

|; |@@@ | | }}