bar snang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bar snang
# antarikṣam—bar snang la gnas rdo rje ni/ /rtse mo lnga pa rnam par bsgom// antarikṣagataṃ vajraṃ pañcaśūlaṃ prabhāvayet gu.sa.115ka/54; antarīkṣam — bar snang las/ rigs kyi bu khyod shar phyogs su song zhig /zhes bya ba'i sgra thos par gyur to// antarīkṣānnirghoṣaḥ śruto'bhūt—gaccha tvaṃ kulaputra pūrvasyāṃ diśi a.sā.422kha/238; bar snang gi phyogs antarīkṣapradeśaḥ ma.vyu.6402 (91kha); nākaḥ — nA ka mtho ris bar snang la śrī.ko.164kha
  1. antarālam — de nas nam mkha' bar snang mtha' dag ni/ /ut+pa la sngon po rab rgyas nags kyi mdangs/ /bung ba'i khyu yis bzhin du sprin gyi tshogs/ /ro dang ldan pas g.yogs gyur rnam par mdzes// tataḥ samastaṃ gaganāntarālamutphullanīlotpalakānanābham ācchādyamānaṃ sarasairbabhāse bhṛṅgaprabandhairiva meghasaṅghaiḥ a.ka.334ka/42.21.

{{#arraymap:bar snang

|; |@@@ | | }}