bca' sga

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bca' sga
śuṇṭhī — śuṇṭhīṃ samustātiviṣāṃ guḍūcīṃ pibet jalena kvathitāṃ samāṃśām mandānalatve satatāmaye ca sāmānubandhe grahiṇīgade ca yo.śa.16; ma.vyu.5793; viśvam — chinnodbhavāmbudharadhanvayavāsaviśvaiḥ duḥsparśaparpaṭakameghakirātatiktaiḥ mustāṭarūṣakamahauṣadhadhanvayāsaiḥ kvāthaṃ pibedanilapittakaphajvareṣu yo.śa.6; nāgaram — harītakīnāgaramustacūrṇaiḥ guḍena miśraiḥ guṭikā vidheyā nivārayati āsyavidhāritā iyaṃ śvāsaṃ pravṛddhaṃ prabalaṃ ca kāsam yo.śa.37; mahauṣadham — cūrṇaṃ samaṃ rucakahiṅgumahauṣadhānāṃ uṣṇāmbunā kaphasamīraṇasaṃbhavāsu yo.śa.26.

{{#arraymap:bca' sga

|; |@@@ | | }}