bcad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bcad
= bcad pa/ = bcad de/ o nas chittvā — gacchata, dharmapālasya galaṃ chittvā rudhiraṃ pāyayatainām a.śa.92kha/83; vastrāṇi cchittvā vi.va.129kha/1. 19; ācchidya — puṃsaḥ purāṇādācchidya śrīstvayā paribhujyate kā.ā.2.342; utkṛtya — dadau svadeham utkṛtya tasmai māṃsamasṛgvasām a.ka.3.70; niṣkṛṣya — cūḍāṃ niṣkṛṣya khaḍgena sa cikṣepa nabhaḥsthale a.ka.24.172; bhittvā — padatvena bhittvā paṭhet ta.pa.252kha/978; pidhāya —dvāraṃ mahatyā śilayā pidhāyāvasthitā vi.va.124ka/1.12.

{{#arraymap:bcad

|; |@@@ | | }}