bcas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bcas pa
* kri. prajñāpyate — vyavasthāpyata iti prajñāpyate, ākhyāyata ityarthaḥ ma.ṭī.191kha/7;
  • saṃ.
  1. prajñaptiḥ — utpattiprajñaptyanuprajñaptipratikṣepābhyanujñābhijñatvam vi.sū.3kha/3; bcas pa las prajñaptitaḥ sū.a.165ka/56
  2. pratikṣepaṇam — bcas pa'i kha na ma tho ba dang bcas pa pratikṣepaṇasāvadyam bo.bhū.88kha/113
  3. sāhyam — tasmād pūrvakalpena tatsāhye pravṛttiḥ vi.sū.76ka/93;
  • bhū.kā.kṛ. prajñaptam — parityaktasvavṛttikarmāntebhyaḥ śiṣyebhyo mokṣārthamabhyupagatebhyo dvayaṃ prajñaptaṃ vṛttiśca karma ca abhi.bhā.9ka/894; vaidyaprajñaptairāhāraiḥ vi.va.353kha/2.155; kāritam — khrims bcas kriyākāraśca kāritaḥ a.śa.147ka/137; baddham — skyil mo krung bcas baddhaparyaṅkaḥ a.ka.41.58; avaruddham, = yul du byas pa viṣayīkṛtaḥ ta.pa.242kha/201 IV. vi. sahitam — mantrabījāni nānāvyañjanasaṃyuktāni svarasahitāni vi.pra.46kha/4.49; bu dang bcas pa putrasahitā a.ka.3.87; upetam — gsang sngags stobs dang bcas pa mantrabalopetaḥ a.ka.6.90; saṃyuktam — neminiryūhasaṃyuktam du.pa.191/190; puraḥsaram — zhe sa dang bcas par smras pa upacārapuraḥsaramuktaḥ jā.mā.23/12 V. avya. saha — ānantaryasamādhiśca saha vipratipattibhiḥ abhi.a.1.16; sārdham — chos dang bcas dharmeṇa sārdham jā.mā.223/130; sa, sahitārthe pūrvapadam — snying rjer bcas saghṛṇaḥ jā.mā.136/79.

{{#arraymap:bcas pa

|; |@@@ | | }}