bcom pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bcom pa
* kri. ('joms pa ityasyāḥ bhūta.) (?) muṣṇāti — yo hi grāmameva muṣṇāti sādhujanasamavāye tasya araṇye trāṇāsambhavini kā kṣamā pra.a.35ka/40;
  • saṃ.
  1. upaghātaḥ bhinnānyonyalakṣaṇasya skandhasaṅghātasyātyantamūlopaghātāt saṅghabheda ityucyate la.a.110ka/57; nirghātaḥ utpitsudoṣanirghātād ye'pi doṣavirodhinaḥ pra.vā.1.280; samudghātaḥ anuśayānāmariprakhyāṇāṃ…atyantasamudghātādarhadvadho bhavati la.a.110ka/57; abhighātaḥ —prayatnābhighātaviśeṣāpekṣāt karmaṇo jāyate ta.pa.285ka/282; bhaṅgaḥ bsam bcom āśābhaṅgaḥ a.ka.92.22; hāniḥ — ātmīyabuddhihānyā tyāgo na tu viparyaye pra.vā.1. 229; apahāraḥ — sdig pa bcom pa pāpāpahāraḥ pra.a.148kha/159; pramāthaḥ —purapramāthavyathite jane kolāhalākule a.ka.28.21; pramathanam bdud bcom mārapramathanam ra.vi.4.57; vidrāvaṇam —bdud bcom pa māravidrāvaṇam a.ka.25.85; bhañjanam —kleśādimārāṇāṃ bhañjanād bhagavān he.ta.6kha/16; haraṇam — sdig pa bcom pa pāpaharaṇam pra.a.148kha/159; utpāṭanam — sūkṣmasyāvaraṇasya bhūmiṣu gatasya utpāṭanād buddhatā sū.a.152kha/37; mlecchadharmotpāṭanam vi.pra.115ka/1, pṛ.13; *upakramaḥ — upakramabhedinaśca ghaṭādayaḥ abhi.sphu.160kha/890;
  • pā. bhagaḥ mārakleśabhañjanād bhagaḥ, sarvajñaiśvaryādiguṇasamūhaḥ sa bhago'syāstīti bhagavān vi.pra. 119ka/1, pṛ.17; bhū.kā.kṛ. hatam —hatamasyāndhakāramanena veti hatāndhakāraḥ abhi.bhā.127-3/5; upahatam — upekṣopahatatvāt abhi.bhā.70ka/1143; āhatam — rmongs pas bcom pa vimohāhatam a.ka.53.43; nihatam ma.vyu.2608; abhihatam —vetālābhihataḥ a.ka.21.66; bhinnam — yatra bhinne na tadbuddhiḥ abhi.ko.6.4; nirbhinnam —jñānavajreṇa nirbhinnaḥ a.ka.27.46; nirghātitam ma.vyu.6608; vidāritam —vidyāvidāritāṇḍakoṣaḥ a.śa.51ka/44; vinaṣṭam —ālokairvinaṣṭatimirā iva a.ka.6.8; dhvastam —parāgatarurājīva vātairdhvastā bhaṭaiścamūḥ kā.ā.3.27; srastaṃ dhvastaṃ bhraṣṭaṃ skannaṃ pannaṃ cyutaṃ galitam a.ko.3.1.102; marditam — marditakaṇṭakānām a.sā.120ka/69; kṣatam — tena so'pyahaṃ manasi kṣataḥ kā.ā.2.252; kṣapitam — vyādhinā kṣapitaḥ a.sā.257ka/145; luptam adya tu jñānavaimalyaṃ mayāptaṃ luptasaṃvṛti a.ka.17.52 IV. u.pa. o ghnaḥ —āpañcamaprakāraghnaḥ abhi.bhā.21kha/946; o hā gzugs kyi chags bcom rūparāgahā abhi.a.1.25.

{{#arraymap:bcom pa

|; |@@@ | | }}