bcos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bcos pa
* saṃ.
  1. pratisaṃskaraṇam — de bcos so pratisaṃskaraṇamasya vi.sū.96ka/115; ghaṭanam — khri'u yan lag chag pa bcos pa yang ngo ghaṭanaṃ ca bhagnaṃ mañcāṅgasya vi.sū.99ka/119
  2. = bcos thabs pratīkāraḥ — yadyastyeva pratīkāro daurmanasyena tatra kim śi.sa. 101ka/100
  3. prasādhanam — prasādhanārthaṃ niyuktāvuśīrasya vi.sū.53ka/68
  4. anuśiṣṭiḥ — nāyamasyānuśiṣṭikālaḥ jā.mā.375/219;
  • vi. = bcos ma kṛtrimam — kṛtrimeṣu mṛgeṣu mṛgasaṃjñī syāt bo.bhū.148ka/191; pratirūpam — tatpratirūpamātrake tatpratibimbapratibhāsamātrake adhimokṣaḥ pravṛttaḥ bo.bhū. 148kha/191; pratirūpakam — asti tu tadasya pratirūpakam bo.bhū.149ka/191;
  • bhū.kā.kṛ.
  1. pratisaṃskāritam — pralugnastathāgatavigrahaḥ…pratisaṃskāritaḥ ga.vyū.228kha/215; saṃskṛtam mi.ko. 88ka
  2. vyastam — tshig bcos te 'brel vyastapadasambandhaḥ pra.a.14ka/16.

{{#arraymap:bcos pa

|; |@@@ | | }}