bdag gir byas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bdag gir byas pa
*bhū.kā.kṛ. svīkṛtam — bdag gir byas pa dgug par mi bya'o// na svīkṛtaṃ mocayet vi.sū.15ka/17; dngos po gang zhig bdag tu lta ba dang sred pa dag gis bdag gir byas pa yaddhi vastu ātmadṛṣṭitṛṣṇābhyāṃ svīkṛtam abhi.sphu.88kha/761; mamāyitam — gang 'dibdag gir byas pa dang nor du byas pa dang brten pa'i gnas su gyur pa de dag thams cad kyi thams cad du rab tu shes so// yānīmāni…mamāyitāni dhanāyitāni niketasthānāni, tāni sarvāṇi vigatāni bhavanti sma da.bhū.207ka/25;
  • saṃ. svīkāraḥ — yongs su 'dzin pa ni thob pa thog ma kho na bdag gir byed pa'o// parigraho labhyamānasya svīkāraḥ prathamaḥ nyā.ṭī. 89kha/248; aṅgīkāraḥ — saṃvidāgūḥ pratijñānaṃ niyamāśravasaṃśravāḥ aṅgīkārābhyupagamapratiśravasamādhayaḥ a.ko.1.5.5; aṅgīkaraṇamaṅgīkāraḥ a.vi.1.5.5.

{{#arraymap:bdag gir byas pa

|; |@@@ | | }}