bdag med

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bdag med
= bdag med pa
  1. = rang bzhin med pa nirātmā, niḥsvabhāvaḥ — zhig pa yang bdag med pa ste rang bzhin med pa pradhvaṃsaśca nirātmā niḥsvabhāvaḥ ta.pa.229kha/175
  2. = bdag med nyid anātmatā — gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa bdag kyang ma yin/ bdag med pa yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o// yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpyātmatā nāpyanātmatā, iyaṃ prajñāpāramitā su.pa.40ka/18; nirātmatā — bdag nyid (bdag med) phyir na bum pa bzhin/ /de phyir 'di la bdag med med// nairātmyād ghaṭavattasmānnaivāstyasya nirātmatā ta.sa.8kha/105; nairātmyam — de'i bdag med pa ste rang bzhin med pa zhes tshig rnam par sbyar ro// tasya nairātmyaṃ naiḥsvābhāvyamiti vigrahaḥ ta.pa.319kha/1105;

{{#arraymap:bdag med

|; |@@@ | | }}