bdag med smra ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bdag med smra ba
# nairātmyavādaḥ, vādaviśeṣaḥ — bdag med smra yi phyogs la yang/ /bdag med phyir ni 'bras med pa'am/ /bdag las gzhan gyir bya bar ni/ /sngar nyid du ni rtogs byed pa// nairātmyavādapakṣe tu pūrvamevāvabudhyate madvināśāt phalaṃ na syānmatto'nyasyātha vā bhavet ta.sa.19ka/208; des na 'jig rten thams cad kyis nges par bzung ba'i ngo shes pa 'dis bdag med par smra ba la gnod par 'gyur ro// tenāsmāt pratyabhijñānāt sarvalokāvadhāritāt nairātmyavādabādhaḥ syāt ta.pa.204ka/123
  1. nairātmyavādī, bauddhaḥ — rnam par shes pa'ang mi 'byung phyir/ /bdag med smra ba chad par gyur// nairātmyavādino cchedo vijñānasyāpyasaṃbhavaḥ la.a.185kha/155; vā.ṭī.104ka/65.

{{#arraymap:bdag med smra ba

|; |@@@ | | }}