bdag nyid

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bdag nyid
# rang/ rang nyid ātmā — bdag nyid rig pa ātmasaṃvedanam nyā.ṭī.43kha/64; bdag nyid brnyas pa ātmāvamanyanā bo.a.20ka/7.2; bdag nyid dbul ba ātmaniryātanam vi.pra.116ka/1, pṛ.14; bdag nyid kyi dngos po dbul ba ātmabhāvaniryātanam vi.pra.109ka/3.35; svaḥ — sgron ma la sogs pa gsal bar byed pa ni bdag nyid rtogs nas gzhan rtogs par byed pa'i rgyu svapratipattyā parapratipattiheturhi vyañjakaḥ pradīpādiḥ pra.vṛ.305kha/51; svātmā — bdag nyid seng ger bsgyur ba'am glang po cher bsgyur ba gang yin pa de ni bdag gi lus dang 'brel ba yin no// yat svātmā siṃhāyate nāgāyate vā, tat svaśarīrasambaddham abhi.sphu.281ka/1116; svayam — bram ze bdag nyid phyugs su bsgyur la rag/ nanu vrajeyuḥ paśutāṃ svayaṃ dvijāḥ jā.mā.62ka/72; svayameva — rgyal po ngo mtshar skyes nas de bdag nyid song ste bltas na rājā kutūhalajātaḥ svayameva gataḥ paśyati vi.va.158ka/1.46
  1. = nga nyid ahameva—bzhugs shig bdag nyid mchi'o// tiṣṭha ahameva gacchāmi vi.va.179ka/1.60; ahaṃ svayameva — bdag nyid 'tshal te mchi'o// ahaṃ svayamevāneṣyāmi vi.va.131kha/1.20
  1. saṃ. i. = rang bzhin ātmā, svabhāvaḥ — de la bdag nyid ni rang bzhin no// tatra ātmā svabhāvaḥ ta.pa.287ka/1036 ii. = lus śarīram — yid kyi rnam par shes pa de dag gi rgyu las byung ba'i bdag nyid rab tu 'jug ste manovijñānaṃ taddhetujaśarīraṃ pravartate la.a.72kha/20 iii. ātmatvam — don nyams myong bdag nyid arthānubhavātmatvam ta.sa.73kha/687; ātmyam — de lta yin dang gcig bdag nyid de/ yan lag rnams rang bzhin gcig tu 'gyur ro// tataścaikātmyam ekasvabhāvatā'vayavānāṃ prāptā ta.pa.268ka/251; ātmatā — de dag rdzas dang ni/ /bdag nyid gcig tu gnas phyir ro// eṣāṃ dravyeṇaikātmatā sthiteḥ ta.sa.13kha/153; *ātmatattvam — dngos po brjod pa'i rang bzhin nam de dang ldan pa'i bdag nyid kyang ma yin no// na ceda(na ca va)stvabhilāpasvabhāvaṃ tatsaṃsṛṣṭātmatattvaṃ vā ta.pa.10kha/466.

{{#arraymap:bdag nyid

|; |@@@ | | }}