bdag tu 'dzin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bdag tu 'dzin pa
*saṃ. ātmagrahaḥ — snying rje ni bdag tu 'dzin pa med kyang sdug bsngal gyi khyad par mthong tsam gyis goms pa'i stobs las skye ba yin te asatyapyātmagrahe duḥkhaviśeṣadarśanamātreṇābhyāsabalotpādinī bhavatyeva karuṇā pra.vṛ.266ka/6; ātmagrāhaḥ — nyon mongs pa rnams ni bdag tu 'dzin pa las rab tu skye ba yin no// ātmagrāhaprabhavāśca kleśāḥ abhi.sphu.312ka/1189; ātmaparigrahaḥ — 'jigs dang sdug bsngal ji snyed yod gyur pa/ /de kun bdag tu 'dzin pa las byung na// yāvanti duḥkhāni bhayāni caiva sarvāṇi tānyātmaparigraheṇa bo.a.28kha/8.134; mamāgrahaḥ — mi gtsang gzugs ni mi bzad pa/ /'di la ci phyir bdag tu 'dzin// aśucipratimā ghorā kasmādatra mamāgrahaḥ bo. a.30kha/8.178; ahaṅkāraḥ — bdag tu 'dzin pa'i dngos po ni lus so// ahaṅkāravastvātmabhāvaḥ abhi.bhā. 9ka/894; gal te rigs pa min yang 'dir/ /bdag tu 'dzin pas 'jug ce na// ayuktamapi cedetadahaṅkārātpravartate bo.a.27kha/8.100; ātmabhāvaḥ — bdag 'dzin yongs su dor ba dang/ /gzhan blang ba ni bsgom par bya// ātmabhāvaparityāgaṃ parādānaṃ ca bhāvayet bo.a.28ka/8.113;

{{#arraymap:bdag tu 'dzin pa

|; |@@@ | | }}