bde ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bde ba
*saṃ.
  1. sukham — rgyal srid kyi bde ba myong gyur nas rājasukhānyavāpya jā.mā.147ka/170; śātam — bde dang bde min sogs ngo bo/ /de la'ang gal te 'khrul par ni/ /rtog na śātāśātādirūpā ca sā bhrāntiryadi kalpyate ta.sa.49ka/485; sātam — rnam par shes pa ni bde ba la sogs pa'i rang bzhin gyis nang du rig la antaḥsātādirūpeṇa saṃvedanaṃ vijñānasya pra.a.118ka/126; śarma — srid pa zil gyis gnon byed pa/ /chos kyi bde ba rtag pa dam pa'i las la 'god pa bsgrubs// cakre bhavābhibhavaśarmaṇi dharmanitye satkarmaṇi praṇihitam a.ka.33kha/53.54; kṣemam — sdug bsngal thams cad rgyun chad pas mchog tu bde ba'i phyir ro// sarvaduḥkhocchittyā paramakṣematvāt abhi.sphu.253ka/1059; dgra mtha' na rgyal po bram ze mes sbyin zhes bya ba 'byor ba dang rgyas pa dang bde ba dangrgyal srid byed du 'jug go/ vairaṃbhyeṣu agnidatto nāma brāhmaṇarājo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca vi.va.134ka/1.23; nirvṛtiḥ — mgu ba'i dge slong de dag bde ba thob// hṛṣṭāḥ prāpurnirvṛtiṃ bhikṣavaste a.ka.207kha/85.42; kā.ā.322kha/2.11; ratiḥ — dam pa'i bde bas de nyid de/ /bde ba rtogs phyir rnam sangs rgyas// satsukhatvena tattvaṃ ca vibuddho bodhanāt rateḥ he.ta.6kha/16; kuśalam — bag med pa'i gnas zhes bya ba ni bde ba las nyams pa'i rgyu yin pa'i phyir ro// pramādapadamiti kuśalapracyutikāraṇamityarthaḥ abhi.sphu.155ka/881; ngang pa de ring bdag kyang bde/ /thams cad du yang bde bar 'gyur// adya me kuśalaṃ haṃsa sarvatra ca bhaviṣyati jā.mā.125kha/144; kalyāṇam — cho ga dang spyod yul bde ba kalyāṇācāragocaraḥ śi.sa.114ka/112; de ltar thog ma'i lam ni bde ba 'di bor nas/ /yang dag ma yin lam du 'jug par bdag mi dga'// kalyāṇamādyamimamityavadhūya mārgaṃ nāsatpathapraṇayane ramate mano me jā.mā.24kha/28; hitam — bde ba bskyed pa ni sbyin pas kun tu bsdus nas dge ba la sbyor ba'i phyir ro// hitāvahaṃ dānena saṃgṛhya kuśale niyojanāt sū.bhā.219ka/126; abhyudayaḥ — rtag tu bde dang ldan rnams kyi/ /'jig pa 'di yis byed mi 'gyur// na cāyaṃ pralayaṃ kuryāt sadā'bhyudayayoginām ta.sa.7kha/98; bhūtiḥ — tshe rabs gnyis kar bde ba'i lam 'di yin// tadasya panthā hyubhayatra bhūtaye jā.mā.127kha//147; prasādaḥ — skyes bu gcig la rnal 'byor ba'i/ /bde dang skyo dang btang snyoms skye'i// prasādodvegavaraṇānyekasmin puṃsi yoginām ta.sa.3ka/46; kam śrī.ko.164ka; mi.ko.86kha
  2. = bde ba nyid saukhyam — bdag gi bde ba khyad du bsad/ /gzhan la nyam nyes byung ba dag/ paribhūyātmanaḥ saukhyaṃ paravyasanamāpatat jā.mā.162ka/187; bla na med pa'i bde ba anuttaraṃ saukhyam bo.a.8ka/4.6; sukhitvam — bde ba la sogs pa'i rtogs pa 'khrul pa nyid do// bhrāntireva tu sukhitvādipratipattiḥ pra.a.131kha/140; svāsthyam — 'di la bdag mchis na bde ba atra sthitasya me svāsthyam vi.va.200ka/1.73; audbilyam — thos pa'i rnam pa ni brgyad cu ste/ 'di lta ste/ 'dun pa'i rnam pa danglus bde ba'i rnam pa dang aśītyākārapraveśaṃ śrutam tadyathā chandākāram…kāyaudbilyākāram śi.sa.107ka/105; ślākṣṇyam — bde ba ni rung ba ste/ sgra nyam nga ba med pa'i phyir ro// ślākṣṇyādānucchavikaiḥ, akaṣṭaśabdatayā sū.bhā.182ka/77
  3. = rdo rje śambaḥ, vajram — hrādinī vajramastrī syāt kuliśaṃ bhiduraṃ paviḥ śatakoṭiḥ svaruḥ śambo dambholiraśanirdvayoḥ a.ko.1.1.48; śamayati śatrūniti śambaḥ śamu upaśamane a.vi.1.1.48;
  • pā.
  1. sukham i. dhyānāṅgabhedaḥ — dang po lartog pa dang dpyod pa dang dga' ba dang bde ba dang sems rtse gcig pa nyid de prathame…vitarkaḥ, vicāraḥ, prītiḥ, sukham, cittaikāgratā ca abhi.bhā.69ka/1140 ii. suratānandaḥ — de bzhin kun du ru skyes bde// sukhaṃ kundurujaṃ tathā he.ta.15kha/48; lha yi rnal 'byor las bde ba// devatāyogataḥ sukham he.ta.16ka/50 iii. aṣṭasu lokadharmeṣu anyatamaḥ ma.vyu.2347
  2. sukhā, vedanābhedaḥ — me'i cha lugs can gyi bu tshor ba ni 'di gsum yin tebde ba dang sdug bsngal ba dang sdug bsngal yang ma yin bde ba yang ma yin pa tisra imā agnivaiśyāyana vedanāḥ … sukhā duḥkhā aduḥkhāsukhā ca a.śa.280kha/257; ma.vyu.1914;

{{#arraymap:bde ba

|; |@@@ | | }}