bde byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bde byed
*kri. sukhayati — gtsug phud ldan pa'i mjug rtse'i rlung gis snyan pa'i sgra dang ldan zhing bde bar byed// sukhayati śikhī snigdhālāpaṃ kalāpaśikhānilaiḥ a.ka.227kha/25.36; sukhaṃ karoti—brtan pa'i brtse dang ldan pa'i sbyin pa yis/ /sbyin pa'i bde ba byed pa gang yin pa// kṛpayā sahitaṃ dānaṃ yaddānasukhaṃ karoti dhīrāṇām sū.a.217kha/124; kṣemaṃ kurute — mig mi bzang gis bde bar byed// virūpākṣaḥ kurute kṣemam sa.du.199/198;
  1. kṣemaṅkaraḥ i. rājño brahmadattasya putraḥ — rgyal po tshangs pas byin gyis khye'u btsas pa'i btsas ston byas nas khye'u'i ming bde byed ces btags so// rājñā brahmadattena dārakasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpitaṃ kṣemaṅkara iti a.śa.211ka/194 ii. āryaḥ — 'phags pa bde byed kyis zhus pa zhes bya ba theg pa chen po'i mdo āryakṣemaṅkaraparipṛcchānāmamahāyānasūtram ka.ta.165 iii. nāgaḥ ma.vyu.3336
  2. śaṅkaraḥ i. śivaḥ — bde byed yin yang lag 'gro med// śaṅkaro'pyabhujaṅgavān kā.ā.332kha/2. 319 ii. nṛpaḥ ma.vyu.3578 iii. nāgarājaḥ ma.vyu.3255
  3. mukharā, nāgakanyā — klu'i bu mo brgya phrag du ma dag kyang tshogs pa 'di lta ste/ klu'i bu mo rgyan 'dzin ces bya ba dangklu'i bu mo bde byed ces bya ba dang anekāni ca nāgakanyāśatasahasrāṇi sannipatitāni tadyathā — vibhūṣaṇadharā nāma nāgakanyā … mukharā nāma nāgakanyā kā.vyū.201kha/259.

{{#arraymap:bde byed

|; |@@@ | | }}