bden min

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bden min
vi., saṃ. asatyam — gang zhig bden min gyis 'gyur na/ /bden pa la ni smos ci dgos// asatyo'pi vikārāya yatra satye tu kā kathā pra.a.49ka/56; na satyam — rang bzhin gdod nas ma skyes pa/ /brdzun min bden min de bzhin du// svabhāvamādyanutpannaṃ na satyaṃ na mṛṣā tathā he.ta.18ka/56; vitatham — dag pa'i tshig 'di bdag la ni/ /ci slad bden pa min par gyur// tadidaṃ vitathaṃ kasmājjātaṃ mama satīvacaḥ a.ka.313ka/108.181; anṛtam — gang dag mngon shes lnga med de dag bdag cag rgyal dbang yin zhes bden pa min pa smra// pañcābhijñā na yeṣāmanṛtamiti jinendrā vayaṃ te bruvanti vi.pra.109ka/1, pṛ.4; asat — 'jig rten tshad ma nyid min na/ /gsal ba mthong ba'ang bden ma yin// lokāpramāṇatāyāṃ cet vyaktadarśanamapyasat bo.a.36ka/9.138; asatyatā — bden pa bden min zhes bya ba/ /'di yang tha snyad tsam du zad// vyavahāramātrakamidaṃ satyatāsatyateti ca pra.a.49ka/56.

{{#arraymap:bden min

|; |@@@ | | }}