bdud 'joms par mdzad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bdud 'joms par mdzad pa
vi. mārabhañjakaḥ, buddhasya — gnas dang gnas ma yin pa mkhyen pa'i stobs kyis ni bcom ldan 'das don dang po la bdud 'joms par mdzad pa yin par rig par bya'o// sthānāsthānajñānabalena hi bhagavānprathame'rthe mārabhañjako veditavyaḥ sū.bhā.258ka/178; mārabhañjanaḥ — bdud 'joms mdzad pa lta ngan sbyong ba po/ /sred pa skems pa rnam grol reg mdzad pas/ /chos kyi tshul yang bskyud par mi 'gyur bar/ /sems can rin chen spyod mchog bstan du gsol// mārabhañjana kudṛṣṭiśodhanā tṛṣṇaśoṣaṇa vimuktisparśanā dharmanetri rayina pramuhyata sattvaratna nigadottamāṃ carim rā.pa.231kha/124.

{{#arraymap:bdud 'joms par mdzad pa

|; |@@@ | | }}