bgegs byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bgegs byed pa
= bgegs su byed pa
  • saṃ. avabandhanam — tatra chādanādavidyayā yathābhūtadarśanāvabandhanāt ma.bhā.3kha/1.11; vibandhakaraṇam — gatervibandhakaraṇād viśeṣotpādanena vā ta.sa.8kha/108; vighnaḥ — asatyupalabdhivighne'tisannikarṣātiviprakarṣādike abhi.sphu.312kha/1190; kiṃ vighnamiti napuṃsakaliṅgametacchabdarūpam ko vibandha ityarthaḥ abhi.sphu.115kha/809; vibandhaḥ abhi.sphu.115kha/809; pratibandhaḥ — dānapratibandhapratipakṣaḥ bo.bhū.77kha/90; pratighātaḥ — jñeye jñānasya pratighāta āvaraṇamityucyate bo.bhū.24ka/26;
  • vi. vighnakaraḥ — iha bhūmigarbhe śalyādikaṃ niviṣṭaṃ śubhakarmaṇi vighnakaraṃ bhavati vi.pra.107ka/3.28; vighnakārakaḥ — niryāṇavighnakārakaḥ sū.a.258ka/178; paripanthakārakaḥ — byang chub la bgegs byed pa'i chos bodhiparipanthakārakā dharmāḥ rā.pa.235kha/130.

{{#arraymap:bgegs byed pa

|; |@@@ | | }}