bgo ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bgo ba
* kri.
  1. (varta., bhavi. ca; saka.; bhūta. bgos pa/ vidhau bgos) nivāsayiṣyāmi — sbrul mgo'i gdengs ka ltar smad g.yogs mi bgo bar bslab par bya na nāgaśīrṣakaṃ nivāsanaṃ nivāsayiṣyāmīti śikṣā karaṇīyā ma.vyu.8531; dra. go cha bgo sannatsyāmi śi.sa.155kha/149
  2. (bgod pa ityasya bhavi.) bhājayāmi — dvau bhrātarau tatra ekaḥ kathayati svāpateyaṃ bhājayāvaḥ dvitīyena mātsaryābhibhūtena na bhājitam vi.va.201ka/1.75
  • saṃ.
  1. = gos vastram, celam — celāditi vastrāt abhi.sphu.183ka/938; paṭam — mokṣārtheṣu nānāpaṭeṣu dīkṣante tadyathā indrapaṭaṃ śvetapaṭaṃ dhyuṣitapaṭam kā.vyū.237ka/299; vāsaḥ — vastramācchādanaṃ vāsaścelaṃ vasanamaṃśukam a.ko.2.6.115; paridhānam — paridhānaṃ yathāsaṃkhyaṃ raktavastraṃ bauddhānām, śvetaṃ mlecchānāṃ tapasvinām vi.pra.274ka/2.99; he.ta.6kha/18; ācchādanam — chos gos bgo ba cīvarācchādanam śrā.bhū.16ka/38; prāvaraṇam — kāyabandhanānāṃ prāvaraṇādau paribhoge vi.sū.42ka/53; prāvṛttiḥ — bla gos bgo ba uttarāsaṃgaprāvṛttim vi.sū.70kha/87; avaguṇṭhanam — dāne śravaṇacīvarasyāgārikāya avaguṇṭhanārtham vi.sū.53kha/69; nibandhanam — vastranibandhanahāravicitraṃ dattvā śi.sa.181kha/181
  2. = rnam par dbye ba bhājanam — yathārhamanyasya sāṅghikasya nikṣepabhājanaṃ bhojanāni vi.sū.69ka/86
  3. uddharaṇam — pags pa bgo ba'i cho ga carmoddharaṇavidhiḥ vi.pra.115kha/3.35
  • bhū.kā.kṛ. = rnam par dbye ba bhaktam — ṣaṭṣaṣṭyadhikasaptaśatadaśasahasraiḥ maṇḍaladinairbhaktaḥ vi.pra.187ka/1.48; hṛtam — śailād randhrādināgairhṛtamiti… hṛtaṃ vibhañjitam vi.pra.186/1.45 vi. bhājakaḥ — shi ba'i nor bgo ba mṛtavaibhavabhājakaḥ (‘mṛtavaibhavadgukaḥ’ iti pāṭhaḥ) ma.vyu.9272.

{{#arraymap:bgo ba

|; |@@@ | | }}