bgo bar bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bgo bar bya
kri.
  1. i. nivasīta — sham thabs bgo bar bya'o nivasanaṃ nivasīta vi.sū.48kha/62; prāvṛṇvīta — chos gosbgo bar bya'o cīvaraṃ prāvṛṇvīta vi.sū.49ka/62; chos gos bgo bar mi bya'o na… cīvarāṇi prāvṛṇvīta vi.sū.6ka/6; ārohet — shing gi mchil lham bgo bar mi bya na kāṣṭhapādukām ārohet vi.sū.74kha/91 ii. bhājayeta — na anuddhṛte sarveṣāṃ tātkālikaṃ lābhaṃ bhājayeta vi.sū.66kha/83; saṃvibhāginaḥ kuryāt — tato labdhāt piṇḍapātāt caturthabhāgavibhaktāt vinipātagatānanāthavratasthān saṃvibhāginaḥ kuryāt bo.pa.70
  2. = bgo bar bya ba/

{{#arraymap:bgo bar bya

|; |@@@ | | }}