bgo skal

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bgo skal
= bgo ba'i skal ba
  1. dāyaḥ, paitṛkasampattau putrādīnāṃ bhāgaḥ — bgo skal la spyod pa dāyādaḥ bo.bhū.79kha/101; bgo skal la dbang ba dāyādaḥ jā.mā.219/128; bgo skal ba dāyādaḥ vi.sū.72ka/89; las kyi bgo skal la spyod pa karmadāyādaḥ ma.vyu.2314; bhāgaḥ — bgo skal ldan pa bhāgī a.ka.36.16; śrī.ko.173ka; pratyaṅgam — labdhāt piṇḍapātāt… ekaṃ pratyaṅgaṃ vinipātinām dvitīyamanāthānām bo.pa.70; pratyaṃśaḥ ma.vyu.6509
  2. dāyādyam, dāyādasya bhāvaḥ — bgo skal 'dzin pa dāyādyadharaḥ sa.pu.82kha/139; bgo skal la spyod pa dāyādyaṃ pratipadyeta vi.va.207ka/1.81.

{{#arraymap:bgo skal

|; |@@@ | | }}