bgos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bgos pa
* kri.
  1. (bgod pa ityasya bhūta.) abhājayat, dra. bgo ba bhājayāmi vi.va.201ka/1.75
  2. (bgo ba ityasya bhūta.) i. nyavāsayat, dra. smad g.yogs mi bgo ba na… nivāsanaṃ nivāsayiṣyāmi ma.vyu.8531 ii. sannahyati — veditanirodhāya ca sattvānāṃ sannāhaṃ sannahyati śi.sa. 130ka/125
  • bhū.kā.kṛ.
  1. bhājitaḥ — bram zes phung por byas te bgos pa brāhmaṇena rāśīkṛtvā bhājitāḥ vi.va.158ka/1.46; lan bdun gyi bar du bgos yāvat saptakṛtvo bhājitam vi.va.158ka/1.46; bhaktaḥ vi.pra.200kha/; vibhaktaḥ — bgos pa min pa'i nor avibhaktadhanam a.ka.50.39; saṃvibhaktaḥ — ratnagañjaṃ samaṃ saṃvibhajet… te khalu evaṃ saṃvibhaktāḥ su.pa.34kha/13; vibhañjitam — drug cu rtsa lngas bgos thob pa pañcaṣaṣṭyā vibhañjitaṃ labdhaṃ vi.pra.182ka;
  2. prāvṛtaḥ — vastraprāvṛtaḥ śi.sa.159ka/152; aṃśukaprāvṛtāḥ la.vi.157ka/234; āmuktaḥ — dngul gyi go cha bgos āmuktarūpyakavacāḥ jā.mā.162/94; sannaddhaḥ — go cha bgos pa sannāhasannaddhaḥ śi.sa.153ka/147.

{{#arraymap:bgos pa

|; |@@@ | | }}