bgyi ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bgyi ba
= bgyi
  1. i. kariṣyāmi — yadi yadbravīmi tanme kariṣyasi, evamahamapi yadājñāpayiṣyasi, tatkariṣyāmi a.śa.108kha/98 ii. karomi — sa skyong khyod ni nad med bdag gis bgyi ahaṃ mahīpāla nirāmayaṃ tvāṃ karomi a.ka.59.78; bhavāmi — g.yog bgyi'o bhṛtyā bhavāmaḥ sa.du.227/226 iii. kriyate — na mayā mahāmate bhāvasvabhāvopadeśaḥ kriyate la.a.121ka/67 iv. ucyate — zhes bgyi'o ityucyate abhi.sphu.177ka/100
  2. sahāyakakriyā — mchi bar bgyi'o upasaṃkramiṣyati su.pra.33ka/64; nye bar bsgrub par bgyi'o upasaṃhariṣyāmi su.pra.36kha/69; bsgrub par bgyi sādhayāmi pra.vi.3.37/36; rig par bgyi veditavyam a.sā.4ka/3
  • saṃ. , kṛ. kāryam — kāryāṇi rājñāṃ niyatāni yāni jā.mā.122/70; karaṇīyam — yadvā mayānyat karaṇīyaṃ tatsaṃdeśādarhatyatrabhavān bhūyo'pi mamānugrahītum jā.mā.187/108; kṛtyam — bgyi ba chen po mahākṛtyam su.pa.22ka/2; kartavyam — yatkartavyaṃ suputreṇa mātānugrahakāriṇā tatkṛtaṃ bhavatā vi.va.132ka/1.21; byas pa gzo bar bgyi'o kṛtajñatā kartavyā su.pra.34ka/65.

{{#arraymap:bgyi ba

|; |@@@ | | }}