bklags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bklags pa
# kri. (klog pa ityasya bhūta.) avācayat — springs yig bklags lekhamavācayat a.ka.7.59
  1. saṃ. pāṭhaḥ — lung bklags pa las āgamapāṭhāt vi.pra.131kha/63; bo.a.5.109; vācanam — etaccānyacca buddhoktaṃ jñeyaṃ sūtrāntavācanāt bo.a.5.103
  2. bhū.kā.kṛ. paṭhitaḥ — rgyud chen bklags pas 'grub pa paṭhitasiddhaṃ mahātantram he.ta.27kha/92; vācitaḥ — yaiśca devaputrairiyaṃ prajñāpāramitā nodgṛhitā na dhāritā na vācitā na paryavāptā na pravartitā a.sā.44ka/25; vi.pra.127kha/54; adhītaḥ lo.ko.103.

{{#arraymap:bklags pa

|; |@@@ | | }}