bkod pa chen po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bkod pa chen po
mahāvyūhaḥ
  1. buddhasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate …mahāvyūha ityucyate la.vi.205kha/309
  2. samādhiviśeṣaḥ ma.vyu.613
  3. kalpabhedaḥ — avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati sa.pu.55ka/97
  4. nā. devaputraḥ — ṣoḍaśa ca bodhimaṇḍaparipālakā devaputrāḥ tadyathā utkhalī ca nāma devaputraḥ sūtkhalī ca nāma prajāpatiśca śūrabalaśca keyūrabalaśca supratisthitaśca mahiṃdharaśca avabhāsakaraśca vimalaśca dharmeśvaraśca dharmaketuśca siddhapātraśca apratihatanetraśca mahāvyūhaśca śīlaviśuddhanetraśca padmaprabhaśca la.vi.137ka/202.

{{#arraymap:bkod pa chen po

|; |@@@ | | }}