bkres pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bkres pa
=I . saṃ.
  1. = ltogs pa kṣudhā, bhojanecchā — dharmaprītirasaprado na bhavati kleśakṣudhārte jane ra.vi.1.107; kṣut — kṣutklamaśramaiḥ bo.a.9.160; jighatsā — jighatsayā vā kālaṃ kariṣyati su.pra.84kha/108; bubhukṣā vi.va.216ka/1.92
  2. pā. jighatsā, ekādaśasu spraṣṭavyeṣu ekam — spraṣṭavyamekādaśadravyasvabhāvam catvāri mahābhūtāni, ślakṣṇatvam, karkaśatvam, gurutvam, laghutvam, śītam, jighatsā, pipāsā ceti abhi.bhā.129-2/35 II. vi. kṣudhitaḥ a.ka.35.35; bubhukṣitaḥ a.ka.5.62; jighatsitaḥ — jighatsitānāṃ ca sattvānāmagraṃ varabhojanaṃ dadāti śi.sa.151ka/146.

{{#arraymap:bkres pa

|; |@@@ | | }}