bkru ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bkru ba
=I. kri. ('khrud pa ityasya bhavi.)
  1. nirmādayiṣyati ma.vyu.8598
  2. dhāvet vi.sū. 96ka/115; prakṣālayet śi.sa.187kha/186; dra. bkru bar bya II. saṃ.
  3. dhāvanam — gos de dag bkru ba cīvarāṇāṃ dhāvanasya vi.sū.10ka/11; nirmādanam — lhung bzed bkru ba pātranirmādanam vi.sū.17kha/20; nirmārjanam — lhung bzed bkru ba pātranirmārjanam śrā.bhū.38; prakṣālanam — rkang pa bkru ba pādaprakṣālanam vi.sū.9kha/10; śocanam — rkang pa dag bkru'o pādaśocanam vi.sū.87kha/105; śocaḥ vi.sū.71ka/88; snānam — mar khus bkru ba ghṛtasnānam bo.bhū.125kha/161; snapanam śrā.bhū.177kha/442; snāpanam vi.sū.6kha/7; ma.vyu.6780; secanam ma.vyu.9315; sekaḥ vi.pra.155ka/3.104
  4. pā. (ā.vi.) virecanam, malāderniḥsāraṇam — teṣāṃ ca sarva-vyādhīnāṃ praśamaṃ prajānāmi yaduta snehanaṃ prajānāmi, vamanaṃ virecanamāsthāpanaṃ raktāvasecanaṃ nāsākarma ga.vyū.20ka/117; tatparyāyāḥ : recanam, rekaḥ, recanā, virekaḥ rā.ko.4.420.

{{#arraymap:bkru ba

|; |@@@ | | }}