bkrus pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bkrus pa
# kri. ( 'khrud pa ityasya bhūta.) prakṣālayati sma — pāṃśukūlaṃ prakṣālayati sma la.vi.131ka/194; snāpayati sma — gandhodakena snāpayanti sma la.vi.177ka/269
  1. bhū.kā.kṛ. dhautam — dhautahastaḥ a.ka.17.16; kṣālitam — nāpaiti kṣālito'pi a.ka.10.36; prakṣālitam vi.sū.36ka/46; nirmāditam — kiṃ na paśyatha taṭṭukaṃ nirmāditaṃ pītaṃ pānakamiti śi.sa. 38ka/36; nirṇiktam a.ko.3.1.54; snātam — praśamasalilasnātamanasām a.ka.9.78; siktam lo.ko.101.

{{#arraymap:bkrus pa

|; |@@@ | | }}