bkur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bkur ba
* saṃ.
  1. nayanam vi.sū.70kha/87; upanayanam — rang gi gnas su bkur bar mi 'grub na asaṃbhave svasthānopanayanasya vi.sū.97ka/116; ānayanam — 'ga' yang bkur ba la sbyar bar mi bya'o nānayane yasya kasyacinniyuñjīta vi.sū.70kha/87; hiṇḍanam — khyogs kyis bkur ro śivikāyāṃ hiṇḍanam vi.sū.100ka/121; vahanam vi.sū.99kha/120; preṣaṇam, dra.— bkur ba'i spang ba preṣitanaiḥsargikaḥ vi.sū.25ka/31
  2. satkṛtiḥ bo.pa.20; mānaḥ — mkhas pa bkur ba 'dod pa rnams mānakāmā manīṣiṇaḥ a.ka.48.28; sammānaḥ a.śa.82kha/73; stobhaḥ abhi.a.2.20;
  • bhū.kā.kṛ. sammataḥ — skye bo dag gis bkur ba janasammataḥ a.ka.60.28; vi.va.134ka/1.23; mahitaḥ śa.bu.131; stobhitaḥ ma.vyu.2614; arcitaḥ jā.mā.126/73;
  • vi. gurukaḥ — rgyal rigs bkur ba'i tshe kṣatriyaguruke abhi.sphu.273ka/1096;
  • pā. (vina.) preṣitaḥ, naiḥsargikabhedaḥ — bkur ba'i spang ba preṣita-naiḥsargikaḥ vi.sū.25ka/31.

{{#arraymap:bkur ba

|; |@@@ | | }}