bkye ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bkye ba
=I. kri. ('gyed pa ityasya bhūta.)
  1. visarjayati sma — brāhmaṇān…ācchādanāni ca dattvā visarjayati sma la.vi.33ka/45; preṣayati sma — pho nya bkye dūtān preṣayati sma la.vi.113ka/165 II. bhū.kā.kṛ.
  2. muktaḥ — 'od zer kun tu bkye ba bstan pa raśmisamantamuktanirdeśaḥ ka.ta. 55; pramuktaḥ — prabhā pramuktā ga.vyū.73kha/164; utsṛṣṭaḥ — marīcaya utsṛṣṭāḥ a.śa.10kha/9; vikīrṇaḥ — nānāvarṇavikīrṇaraśmivisaraiḥ ra.vi.4.65
  3. preṣitaḥ — spring yig bkye ba lekhaḥ preṣitaḥ vi.va.8kha/2.77
  4. visarjitaḥ, dra.mdun sa pa bkye visṛjya sabhyān a.ka.53.29; bkye ba visarjayati sma la.vi.33ka/45; *parimokṣitaḥ — btson ra de dag nas bkye ba tato bandhanāt parimokṣitāḥ ga.vyū.196ka/277.

{{#arraymap:bkye ba

|; |@@@ | | }}