blangs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
blangs
= blangs pa/ blangs te/ o nas gṛhītvā — rgyal bas gsungs pa'i cho gas dbang mchog blangs nas jinoktavidhinā sekaṃ gṛhītvottaram vi.pra.108kha/4; parigṛhya — de 'gyel ma thag tu byang chub sems dpas blangs nas patantīmeva caināṃ parigṛhya bodhisattvaḥ jā.mā.58ka/67; pratigṛhya — bdag nyid kyis thag pa sdog pa de dang zor ba blangs te svayameva tadrajjukuṇḍalakaṃ dātraṃ ca pratigṛhya jā.mā.23ka/25; upagṛhya — de nas blang ba blangs nas bkra shis so zhes smras te sa pratigrahaṃ tasyopagṛhya svastimupavadya kā.vyū.215ka/274; utkṣipya — gzhon nu yis kyang de blangs nas/ /ra ba dag las phyi rol 'phangs// kumārastu tadutkṣipya prākārād bahirakṣipat a.ka.212kha/24.54; ādāya — blta ba'i rjes su mthun pa yis/ /rgyal bu'i dgongs pa sa bdag gis/ /shes nas btsun mo'i tshogs gnas su/ /de ni blangs nas bkod par gyur// ālokanānukūlyena bhāvaṃ vijñāya bhūpatiḥ putrasyāntaḥpurapade tāmādāya nyaveśayat a.ka.218kha/24.119; samādāya — brgya byin gyis kyang de blangs nas/ /gus pas lha yi gnas su khyer// śakraśca taṃ samādāya nināya divamādarāt a.ka.223kha/24.172; ānīya — lha'i dbang po brgya byin gyis ri spos kyi ngad ldang las sman shi ri ka blangs te bcom ldan 'das la phul lo// śakro devendro gandhamādanāt parvatāt kṣīrikāmoṣadhīmānīya bhagavate dattavān a.śa.19kha/16.

{{#arraymap:blangs

|; |@@@ | | }}