blo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
blo
* saṃ.
  1. buddhiḥ — gsang nad la sogs gnas skabs su/ /lus ni rnam par 'gyur na yang/ /yid kyi blo ni mi 'gyur te/ /de phyir de la 'di brten min// prasuptikādyavasthāsu śarīravikṛtāvapi nānyathātvaṃ manobuddhestasmānneyaṃ tadāśritā ta.sa.70kha/661; dhīḥ — bzung ba 'dzin phyir kun rdzob ni/ /mi 'dod blo ni tshad ma nyid// gṛhītagrahaṇānneṣṭaṃ sāṃvṛtaṃ dhīpramāṇatā pra.a.18kha/21; matiḥ — blo rtul mngon shes bul ba ste/ /cig shos kyi ni mngon shes myur// dhandhābhijñā mṛdumateḥ kṣiprābhijñetarasya tu abhi.bhā.38ka/1015; blo ni shes rab bo// matiḥ prajñā ta.pa.308kha/1078; bodhaḥ — de lta bas na khyad par can gyi yul can gyi blo yin zhing yang rtog pa yang ma yin nokhyod kyi 'di gzu lums yin no// tasmād viśiṣṭaviṣayo bodho'tha ca kalpanā nāstīti sāhasametadbhavatām ta.pa.10ka/465; vijñānam — byis dang lkugs sogs blo 'dra ba// zhes bya ba ni byis pa'i shes pa dang 'dra zhing lkugs pa la sogs pa'i shes pa dang 'dra'o// bālamūkādivijñānasadṛśamiti bālavijñānasadṛśam, mūkādivijñānasadṛśam ta.pa.12kha/470; śemuṣī — tha dad pa'i dngos po 'tshed pa po la sogs pa la yang tha mi dad pas blo ste shes pa skye ba yin te bhinneṣvapi vastuṣvabhedena pācakādiṣu śemuṣī dhīrupajāyate ta.pa.297kha/308
  2. = yid matiḥ — dge slong rnams ni 'dod gyur kyang/ /nags tshal 'di la blo mi dga'// bhikṣūṇāṃ sammate'pyasmin vane na ramate matiḥ a.ka.105kha/10.62
  3. matam—ches mang ba'i blos legs par gzhag pa ni legs par sgrub pa'i rnam pa gzhan yin no// bahutaramatena saṃsthāpanamityaparaḥ sampratipādanaprakāraḥ vi.sū.90kha/108; blo ngan pa nyid ni mun pa yin te/ long bar byed pas so/ /de 'joms pa ni 'jig pa ste kumatameva dhvāntamandhakāram, tasya vidhvaṃsaḥ vināśaḥ ta.pa.302kha/1063;
  • pā.
  1. dhīḥ, viniyatacaitasikabhedaḥ— 'dun mos dran dang bcas pa dang //ting nge 'dzin blo bye brag nges// chandādhimokṣasmṛtayaḥ saha samādhidhībhyāṃ niyatāḥ tri.2ka/52; blo ni shes rab bo// dhīḥ prajñā tri. bhā.155ka/54
  2. (sāṃ.da.) buddhiḥ, tattvabhedaḥ— dang por gtso bo las blo skye'o/ /blo las kyang nga rgyal lo/ /nga rgyal lasde tsam lnga dang pradhānād buddhiḥ prathamamutpadyate, buddheścāhaṅkāraḥ, ahaṅkārāt pañcatanmātrāṇi ta.pa.147ka/21
  3. pratibhā, niścayabuddhiḥ — ji ltar brdar btags pa yi sgra/…/'khrul rgyu med na de yis ni/ /ngo bo nyid kyis rang dang ni/ /rjes su mthun pa'i blo skyed byed/ yathācodanamākhyāśca so'sati bhrāntikāraṇe pratibhāḥ pratisandhatte svānurūpāḥ svabhāvataḥ pra.vā.122kha/2.109;

{{#arraymap:blo

|; |@@@ | | }}