blo gros

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
blo gros
* saṃ. matiḥ — theg pa chen po'i chos nyid la blo gros ma sbyangs pa avyutpannamatirvā bhavati mahāyānadharmatāyām sū.vyā.132kha/5; buddhiḥ — buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ a.ko.138kha/1.5.1; budhyate'nayā buddhiḥ budha avagamane a.vi.1.5.1; prajñā— 'jam dpal rdo rje blo gros 'phel ba zhes bya ba mañjuśrīvajraprajñāvardhananāma ka.ta.2701; śrīḥ — de ltar dam pa'i smon lam bsod nams rgyas pa las ni sa bdag nor lha'i bu/ /mi yi bdag po dung zhes bya bas blo gros thob 'gyur rin chen gtsug gis bstan// evaṃ satpraṇidhānataḥ kṣitipatiḥ puṇyodayādvāsavaḥ śaṅkho nāma nṛpaḥ sa ratnaśikhinādiṣṭaḥ śriyaṃ prāpsyati a.ka.157ka/16. 29;
  1. tathāgataḥ — de yi 'og tu byas dus la/ /'dren pa blo gros zhes bya ba/ /shes bya lnga rnams ston pa'o/ /dpa' bo chen po 'byung bar 'gyur// kṛte yuge tataḥ paścānmatirnāmena nāyakaḥ bhaviṣyati mahāvīraḥ pañcajñeyāvabodhakaḥ la.a.188kha/160
  2. rājakumāraḥ — de bzhin gshegs panyi zla sgron ma de sngon gzhon nur gyur cing khab na bzhugs pa las mngon par ma byung ba'i tshe sras brgyad yod par gyur te 'di lta ste/ rgyal bu gzhon nu blo gros zhes bya ba dang candrasūryapradīpasya tathāgatasya…pūrvaṃ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan tadyathā—matiśca nāma rājakumāro'bhūt sa.pu.8kha/12.

{{#arraymap:blo gros

|; |@@@ | | }}