blon po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
blon po
* saṃ. amātyaḥ — yon tan gyis bkug blo ldan blon/ /'ongs pa yangs pa can pa yis/ /gus pa'i spyod pas mchod de nas/ /tshogs kyi gtso bo'i gnas su bzhag// dhīmānamātyaḥ prāpto'tha kṛṣṭo vaiśālikairguṇaiḥ pūjitaḥ praṇayācāraiḥ saṅghamukhye pade sthitaḥ a.ka.177kha/20.21; mantrī dhīsacivo'mātyaḥ a.ko.185kha/2.8.4; amā rājñaḥ samīpe vartata iti amātyaḥ a.vi.2.8.4; pariṇāyakaḥ — dper na 'khor los sgyur ba'i blon po rin po che dpung gi tshogs yan lag bzhi pa dbul bar bya ba yang 'bul la yathā cakravartinaḥ pariṇāyakaratnaṃ caturaṅgabalakāyamupanetavyaṃ copagamayati sū.vyā.228ka/139; sacivaḥ — rgyal po rnams dang blon po dregs pa rnams// dṛptasvabhāvāḥ sacivā nṛpāśca jā.mā.26ka/31; rājamātraḥ—'di ni rgyal po'am yang na blon po yin// rājā ayaṃ bheṣyati rājamātraḥ sa.pu.44kha/77; daṇḍanetā — rgyal po dang/ blon po dang/ shags zin po rnams kyang don gyis na sdom pa ma yin no// rājāno daṇḍanetāro vyāvahārikāśca arthata āsaṃvarikāḥ abhi.bhā.187kha/641; prakṛtiḥ — rigs par 'os pa'i lam la blon po rnams sbyar dam pa rnams ni bde la bzhag// nyāyye vartmani yojitāḥ prakṛtayaḥ santaḥ sukhaṃ sthāpitāḥ nā.nā.226ka/11;

{{#arraymap:blon po

|; |@@@ | | }}