blta

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
blta
*kri. (lta ba ityasyāḥ bhavi.) (?) paśyāmi — kye dge slong dag ji 'dra ba'i bsod snyoms shig rnyed blta'o// bho bhikṣavaḥ paśyāmi kīdṛśaḥ piṇḍapāto labdhaḥ vi.va.145kha/1.34; avalokayati — de'i gdong du blta ste sukhaṃ (mukhaṃ) cāsyā avalokayati śi.sa.51kha/49; prekṣate ma.vyu.7470; paśyet — ngar 'dzin pa'i bdag nyid stong pa nyid du blta'o// śūnyatāhaṅkāramātmānaṃ paśyet sa.du.161/160; nirīkṣayet — zhi ba'i lta bas blta'o// śāntaṃ dṛṣṭvā (śāntadṛṣṭyā) nirīkṣayet sa.du. 185/184; paśyeyam — bdag gisthams cad mkhyen pa la byed pa'i mtshan nyid rnam par log pa'i rdzu 'phrul gyis de ltar blta'o// ahaṃ…sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaiva (vinivṛttayaiva)) mṛddhyā paśyeyam la.a.60ka/6;

{{#arraymap:blta

|; |@@@ | | }}