bltas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bltas pa
*kri. (lta ba ityasyāḥ bhūta.) vyavalokayati sma — de nas slar yang mnar med pa'i sems can dmyal ba chen por bltas so// atha sa punarevāvīcau mahānarake vyavalokayati sma kā.vyū.205ka/262; prekṣate sma ma.vyu.6588;
  • saṃ.
  1. saṃprekṣaṇam — bltas pa tsam gyis snying yang rab tu 'gas 'gyur la// saṃprekṣaṇena hṛdayānyabhisaṃsphuṭanti la.vi.152ka/224; nirīkṣaṇam — gal te bltas pas ri bo lhun po 'jig 'gyur yang// meruṃ giriṃ yadi bhinatsi nirīkṣaṇena la.vi.152ka/224
  2. ābhimukhyam — dbus nas (gnas ) rdul phran rdul gcig la/ /bltas pa'i rang bzhin gang yin pa/ /rdul phran gzhan la bltas pa yang/ /de nyid gal te yin rtog na// ekāṇvabhimukhaṃ rūpaṃ yadaṇormadhyavarttinaḥ aṇvantarābhimukhyena tadeva yadi kalpyate ta.sa.72kha/678;

{{#arraymap:bltas pa

|; |@@@ | | }}