blugs pa
Jump to navigation
Jump to search
- blugs pa
-
* saṃ.
- dānam — dri mi zhim pa bsal ba'i phyir bdug spos blugs so// daurgandhyavinivṛttaye dhūpadānam vi.sū.6ka/6; prakṣepaḥ — bog pa mi dbyung bar bya ba'i phyir dang phye dang yungs mar du bsres pa dag mer blugs so// tamikānutpattaye saktūnāṃ kaṭukatailamrakṣitānāmagnau prakṣepaḥ vi.sū.6ka/6
- snānam—bza' dang btung dang blugs pa dang/ /nyal dang log dang sems pa na// khānapāne yathā snāne jāgrat supto'pi cintayet he.ta.10ka/30;
- bhū.kā.kṛ. prakṣiptaḥ — btsong na brim pa de ni bum pa 'dir blugs so// prakṣiptaṃ krayasubhagaṃ tadatra kumbhe jā.mā.93ka/106; des khron pa rnying pa der blugs so// tena tasmin jīrṇakūpe prakṣiptāḥ vi.va.157kha/1.46; nikṣiptaḥ — ji ltar bum pa glo rdol du kha nas chu blugs pa 'og tu 'gro zhing mi gnas pa bzhin no// yathā sacchidrakumbhe mukhanikṣiptamudakamadhastād gacchati nāvatiṣṭhate bo.pa.93ka/57; dra.— de dag thos nas gzhon nu mas/ /bos te rin chen snod du ni/ /phog nas blugs te gus pa yis/ /sbrang rtsi'i 'o thug de la phul// etadākarṇya kanyābhyāmāhūya maṇibhājane avatīryārpitaṃ bhaktyā tadasmai madhupāyasam a.ka.225kha/25.13.