blun po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
blun po
* vi. mūrkhaḥ — de la skye bo ngan pa ni skye bo blun po'o// tatra kujano mūrkhajanaḥ ma.bhā.7ka/58; mūḍhaḥ — gang zhig sa bdag blun po la/ /mi bsrun dang 'grogs skyon dag gis/ /'jigs pa chen po nye bar gnas/ /'di dag kho na bdag sdug bsngal// etadeva me duḥkhaṃ yanmūḍhasya mahīpateḥ khalasaṅgamadoṣeṇa bhayaṃ mahadupasthitam a.ka.321ka/40.160; vimūḍhaḥ — rtog bcas rtog pa med pa'i yid/ /cig car du ni 'jug phyir ram/ /'jug pa myur phyir blun po dag/ /de dag la ni gcig tu zhen// manaso yugapadvṛtteḥ savikalpāvikalpayoḥ vimūḍho laghuvṛttervā tayoraikyaṃ vyavasyati pra.vā.123kha/2. 133; jaḍaḥ — bdag 'dra'i blo gros blun po rnams kyis sngon med dngos po nam yang brjod mi nus// vaktuṃ vastu na mādṛśā jaḍadhiyo'pūrvaṃ kadācitkṣamāḥ ta.pa.133kha/1; durmedhāḥ — ma dul 'phyar ba rnams la 'phyas 'gyur ba/ /blun po rnams ni rab tu phung byed pa// viḍambanevāvinayoddhatānāṃ durmedhasāmāpadivātikaṣṭā jā.mā.7kha/7; bāliśaḥ — glang po ri dwags rta blun rnams/ /gzung du rung ba ci slad du// hayā gajā mṛgāḥ kena grahaṇaṃ yānti bāliśāḥ la.a.65kha/12; mandaḥ — blun po dag gis 'di'i rang bzhin de ni phyis nges par 'gyur gyi sngar ma yin te tamasya mandāḥ svabhāvamūrdhvaṃ vyavasyanti, na prāk pra.vṛ.317kha/66; mugdhaḥ—blun po rnams kyi sgyid lug rgyu/ /de ni blo ldan rab dang rgyu/ mugdhānāṃ yadviṣādāya tatprasādāya dhīmatām a.ka.173kha/19. 120;

{{#arraymap:blun po

|; |@@@ | | }}