bogs dbyung du med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bogs dbyung du med pa
anādheyaviśeṣaḥ — gal te 'dis phan 'dogs par byed na ni/ bogs dbyung du med pa ni gzhan la mi ltos pa'i phyir/ rang gi 'bras bu thams cad cig car skyed par 'gyur ro// yadi hyupakuryādanādheyaviśeṣasyānanyāpekṣaṇāt sakṛt sarvaṃ svakāryaṃ janayet pra.vṛ.284ka/27; anādheyātiśayaḥ — gang dag mig la sogs pa bogs dbyung du med pa gcig gi don byed pa nyid du 'dod de yo hyanādheyātiśayaikaparārtha(padārtha pā.bhe.)tvaṃ cakṣurādīnāmicchati ta.pa.37kha/524; anupādheyaviśeṣaḥ — rtag pa nyid kyis khyad par gzhan gyis bogs dbyung du med pa'i phyir 'di 'ga' zhig tu gzhan la ltos pa ni ma yin no// nityatayā parairanupādheyaviśeṣatvānnāpyasya kvacidapekṣā'sti ta.pa.301kha/316; niratiśayaḥ — bogs dbyung du med pa 'di la khyad par ci zhig yod kimasyā niratiśayāyā viśeṣaṇam pra.vṛ.281kha/23.

{{#arraymap:bogs dbyung du med pa

|; |@@@ | | }}