bong bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bong bu
* saṃ. gardabhaḥ, paśuviśeṣaḥ — rgyal pos 'di brjod long ba dang/ /lhan cig dur khror nags la de/ /myur du bong bu la bskyon nas/ /grong khyer las ni phyir bton gyur/ ityuktvā'ndhena tāṃ rājā saha śmaśānakānanam gardabhāropitāṃ tūrṇaṃ tatyāja nagarādbahiḥ a.ka.150kha/14.131; kharaḥ — mthong med der ni de yod na/ /bong bu'i rwa yang der 'gyur ro// tadasti tatrādṛṣṭañcet kharaśṛṅge'pi tadbhavet pra.a.192kha/548; prakharaḥ — mgo bo bco brgyad seng ge dang/ /gnyis 'thung stag dang bong bu'i bzhin/ /lus ni ri yi rnam pa can/ /mi ni stong phrag dag gis drangs/aṣṭādaśaśirāḥ siṃhadviradaprakharānanaḥ nṛṇāṃ sahasrairākṛṣṭaḥ parvatākāravigrahaḥ a.ka.297kha/39.4; bāleyaḥ — de lta ma yin na skyes bu 'ga' zhig la 'ga' zhig gi 'dod pa'i dbang gis bong bu zhes bya ba'i ming sbyor bar byed pa na anyathā hi kvacit puṃsi kenacidicchāvaśād ‘bāleyaḥ’ iti nāmni niveśite ta.pa.230ka/175; cakrīvān — cakrīvantastu bāleyā rāsabhā gardabhāḥ kharāḥ a.ko.199kha/2.9.77; cakraṃ samūhaḥ tadvantaḥ cakrīvantaḥ a.vi.2.9.77;

{{#arraymap:bong bu

|; |@@@ | | }}