bong nga dkar po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bong nga dkar po
viśvā, ativiṣā — viśvā viṣā prativiṣātiviṣopaviṣāruṇā śṛṅgī mahauṣadhaṃ ca a.ko.161ka/2.4.99; viśati rogiṇāmudaramiti viśvā viśa praveśane a.vi.2.4.99; ativiṣā — a di ts+ya dang ka ped bong nga dkar/ /gla sgang dug mo nyung bcas thang byas pa/ /tshad pa gzer bcas khrag 'khru dang bcas pa/ /yun ring bzhugs pa'i khru ba rnams la phan// savatsakaḥ sātiviṣaḥ sabilvaḥ sodīcyamustaśca kṛtaḥ kaṣāyaḥ sāme saśūle ca saśoṇite ca cirapravṛtte'pi hito'tisāre yo.śa.2ka/15.

{{#arraymap:bong nga dkar po

|; |@@@ | | }}