bor

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bor
= bor ba/ bor te/ o nas parityajya—de yang bdag nyid bor nas ji ltar yod par 'gyur sa cātmānaṃ parityajya kathaṃ bhavet pra.vṛ.274ka/16; dra.rang gi ngo bo yongs su bor nas kyang ji ltar yod par 'gyur te svaṃ ca svabhāvaṃ parityajya kathaṃ bhāvo bhavet pra.vṛ.270ka/10; apāsya—de'i 'og tu gsum dang gnyis dang gcig kho nas rnam pa gtad nas 'gog pa'i bden pa de yang bor te tatastribhiḥ dvābhyāmekenaiva cākārya nirodhasatyaṃ cāpāsya abhi.sphu.168ka/910; apanīya — lnga bor te zhes bya ba ni g.yo dang sgyu dang rmugs pa dang rgod pa dang rgyags pa rnams so// pañcāpanīyeti māyāśāṭhyastyānauddhatyamadān abhi.sphu.136kha/848; utsṛjya — chos nyan du gzhug pa'i gnas skabs su khyim pa'i stan spyad pa khyim pa la ma sbran par bor te 'gro ba la'o// dharmaśravaṇadānāvasthāyāmāgārikaśayanāsanamutsṛjyānavalokya gṛhiṇe prakramaṇe vi.sū.53kha/68; vihāya — de nas skye bo de dag dbul bor te/ /sa bdag las ni mthun par nor thob nas// atha vihāya janaḥ sa daridratāṃ samamavāptavasurvasudhādhipāt jā.mā.64kha/74; avadhūya—de ltar thog ma'i lam ni bde ba 'di bor nas// kalyāṇamādyamimamityavadhūya mārgam jā.mā.24kha/28; tiraskṛtya — rang gi chung ma bor nas ni/ /bud med gzhan dag 'dod pa yin// svāṃ yoṣitaṃ tiraskṛtya kāmino yoṣidantare pra.a.115ka/123; tyaktvā—skye ba'i lus bor te sprul pa'i lus 'dzin pa janmakāyaṃ tyaktvā nirmāṇakāyaṃ gṛhṇāti sū.vyā.176ka/70; chorayitvā — mid pa gnyis pas dus ma yin pa'i sgregs pa dag dang por gnyis sam gsum bor te kha bkrus nas mid par bya'o// * > nigileṣva nāḍikokāloṅgarān dvitrānādau chorayitvā mukhaṃ nirmādya vi.sū.80kha/98; muktvā — de thod pa'i phyed kyang bor nas smin ma gnyis kyi bar du sems 'dzin par byed pa so'rdhamapi kapālasya muktvā bhruvormadhye cittaṃ dhārayati abhi.bhā.10ka/897; hitvā — rus pa'i keng rus de las rkang pa'i rus pa rnams bor nas lhag ma yid la byed tasyāmasthiśaṅkalāyāṃ pādāsthīni hitvā śeṣaṃ manasikaroti abhi.bhā.10ka/896.

{{#arraymap:bor

|; |@@@ | | }}