bran

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bran
* kri. ( 'bran ityasyā bhavi., bhūta.)
  • saṃ.
  1. = bran pho ceṭaḥ — bran ma grub pa ji bzhin du/ /bdag nyid la ni sgrub par byed// aniṣpanne yathā ceṭe svātmani pratipadyate sū.a.189ka/87; ceṭakaḥ — rtag tu ngan par zhen pa 'dis/ /bden med blon po'i gros dag gis/ /bdag cag btsir nas g.yo can dang/ /bran dang glu mkhan rnams dag bsos// eṣa durvyasanī nityamasatyāmātyasammataḥ asmānnipīḍya puṣṇāti viṭaceṭakagāyanān a.ka.90ka/64.19; dāsaḥ — bdag ni bran gyi tha ma ltar/ /don rnams kun la bkol bar gyis// nikṛṣṭadāsavaccainaṃ sattva(?sarva)kāryeṣu vāhaya bo.a.30ka/8.163; bhṛtyaḥ — de nyid bdag gi bran 'di yin no// sa evāyaṃ me bhṛtyaḥ abhi.bhā.93kha/1227; dāseraḥ — bhṛtye dāseyadāseradāsagopyakaceṭakāḥ niyojyakiṅkarapraiṣyabhujiṣyaparicārakāḥ a.ko.203kha/2.10.17; dāsyā apatyaṃ dāseyaḥ, dāseraśca a.vi.2.10.17
  2. = bran mo ceṭī — ngud mor mi'am ci yi bran/ /dgod pa na ni mi'am ci yi/ /mna' ma rudanyāṃ kinnarīceṭyo hasanyāṃ kinnarīsnuṣā vi.va.213kha/1.88
  3. = bran nyid dāsyam, dāsībhāvaḥ — de bzhin gshegs rnams dgyes par bgyi slad du/ /deng nas bzung nas 'jig rten bran du mchi// ārādhanāyādya tathāgatānāṃ sarvātmanā dāsyamupaimi loke bo.a.19kha/6.125; dāsatā — bran du 'gro bar byed// dāsatāṃ yānti bo.a.26kha/8.77.

{{#arraymap:bran

|; |@@@ | | }}