brdungs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brdungs pa
*bhū.kā.kṛ. tāḍitam — rnga brdungs pa bheryastāḍitāḥ vi.va.207ka/1.81; parāhatam — lha'i rol mo'i cha byad dag kyang brdungs so// divyāni vādyabhāṇḍāni parāhatāni a.śa.187ka/172; ākoṭitam—gaN+DI brdungs gaṇḍī ākoṭitā lo.ko.1326; saṃpravāditam — rol mo mkhan mkhas pas brdungs shing blangs na sgra 'jam zhing snyan pa yid du 'ong ba dag 'byung ba kuśalairgandharvaiḥ saṃpravāditasya valgurmanojño rañjanīyo nirghoṣo niścarati a.sā.426ka/240; kuṭṭitam — bu ram shing brdungs pa ltar brdungs sam ikṣukuṭṭitavadvā kuṭṭyamānasya śi.sa.102ka/101; ghaṭṭitam — ma brdungs pa aghaṭṭitāḥ ma.vyu.6629; vighaṭṭitam — khyod kyis sgo ni brdungs pa na// tvayā dvāri vighaṭṭite a.ka.66ka/6.154;

{{#arraymap:brdungs pa

|; |@@@ | | }}