bred pa
Jump to navigation
Jump to search
- bred pa
- vi. bhītaḥ — bred nas des shing rta cig la zhon te bcom ldan 'das kyi thad du song sa bhīta ekarathamabhiruhya bhagavatsakāśamupasaṃkrāntaḥ a.śa.24kha/21; bhīruḥ — gang gis te 'khor ba'i 'jigs pas bred pas bde ba don du gnyer ba rnams kyis yaiḥ saṃsārabhayabhīrubhiḥ sukhārthibhiśca bo.pa.91ka/54; kātaraḥ — nyam thag nga ros zhes bya ba ni bya ba'i khyad par te/ sdug bsngal zhing zhan pas bred pa'i nga ro'o// ārtaravamiti kriyāviśeṣaṇam duḥkhadīnakātarasvaram bo.pa.66kha/33.
{{#arraymap:bred pa
|; |@@@ | | }}