brgal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brgal ba
* kri. (rgyal ba ityasyāḥ bhavi., bhūta.) atārṣīt — mig gi rgya mtsho las brgal ba atārṣīt cakṣuḥsamudram ma.vyu.7035
  • saṃ.
  1. laṅghanam — chu klung brgal ba nadīlaṅghanam vi.sū.51ka/64; santaraṇam — chu klung gi pha rol du brgal ba la'o nadīpārasantaraṇe vi.sū.51ka/64; santāraṇam — chu klung brgal ba'i phyir nadīsantāraṇārtham vi.sū.37ka/46; avatāraṇam — prahlādanacchandenāvatāraṇādāvanāpattiḥ vi.sū.44kha/56; sañcāraḥ — ngogs gzhan du brgal ba tīrāntarasañcāraḥ vi.sū.44kha/56
  2. = brgal zhing brtag pa paryanuyogaḥ — tatra acittatāyām astitā vā nāstitā vā na vidyate vā nopalabhyate vā, api nu te yukta eṣa paryanuyogo bhavati a.sā.4kha/3; codyam — vyākhyāsaṃgrahamukham yatra sūtrasyotpattiprayojanaṃ padārtho'nusandhirabhiprāyaścodyaparihāraśca varṇyate abhi.sa.bhā.105ka/142; ākṣepaḥ
  • bhū.kā.kṛ. tīrṇaḥ — tīrṇaḥ pāraga ityucyate, kṣemaprāpta ityucyate, abhayaprāpta ityucyate pra.pa./57; nigṛhītaḥ — tadevaṃ paripraśne nigṛhītasya avaśyamidaṃ vaktavyaṃ jāyate abhi.sphu.291ka/1138; ākṣiptaḥ — pareṇākṣiptasya aparuṣavacanāt sū.a.181kha/77; anuyuktaḥ ma.vyu.7665.

{{#arraymap:brgal ba

|; |@@@ | | }}