bri ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bri ba
* saṃ.
  1. likhanam — ji ltar lus la'khor lo drug yod pa de bzhin du 'khrul 'khor bri ba la zlum skor drug go// yathā śarīre…ṣaṭcakrāṇi, tathā yantralikhane ṣaṭ parimaṇḍalāni vi.pra.84ka/4.185; lekhanam — so sor 'brang ma chen mo'i 'khor lo bri ba'i cho ga mahāpratisarācakralekhanavidhiḥ ka.ta.3127; ālekhanam — don dam pa'i bden pas ni rdul tshon gyi dkyil 'khor bri ba med de paramārthasatyena rajomaṇḍalālekhanaṃ nāsti vi.pra.89ka/3.1; ālekhyam — sa yongs su bzung ba dang dkyil 'khor bri ba dang de nyid bcu yongs su shes pa'i ngo bo nyid kyis gnas pa dang bhūmiparigrahamaṇḍalālekhyadaśatattvaparijñānasvabhāvatayā'vasthitaḥ vi.pra.115kha/24; ullekhaḥ — de nas de yis rjes gnang ste/ /ri mo mkhan po mchog rnams la/ /bcom ldan sku gzugs bri ba'i las/ /mi yi bdag pos myur bar bskos// anujñātastatastena nṛpaścitrakarān varān ādideśāśu bhagavatpratimollekhakarmaṇi a.ka.308kha/40.20; citraṇam — sgor gnod sbyin lag na rdo rje 'dzin pa dag bri'o// dvāre yakṣāṇāṃ citraṇaṃ vajradharāṇām vi.sū.95ka/114
  2. i. apacayaḥ gzhan yang blo gros chen po de la sogs pa'i mtshan nyid ni rnam par shes pa'o/ /bri ba'i mtshan nyid ni ye shes so// punaraparaṃ mahāmate upacayalakṣaṇaṃ vijñānam, apacayalakṣaṇaṃ jñānam la.a.117kha/64; apāyaḥ — longs spyod bri ba'i gnas drug ṣaḍbhogānāmapāyasthānam ma.vyu.2504 (47kha); ii. ūnatvam — chos ni bri ba yang ma yin gang ba yang ma yin te na dharmasyonatvaṃ na pūrṇatvam śi.sa.174kha/172;

{{#arraymap:bri ba

|; |@@@ | | }}