brim par

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brim par
cārayitum — btsun pa bka' bzhin 'tshal zhes tshe dang ldan pa kun dga' bos bcom ldan 'das kyi ltar mnyan nas tshul shing brim par brtsams pa na evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya śalākāṃ cārayitumārabdhaḥ vi.va.136kha/1.25; pariveṣitum — de nas sangs rgyas la sogs pa dge slong gi dge 'dun legs par bzhugs par rig nas brim par brtsams te tataḥ suratvopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṅghaṃ pariveṣitumārabdhā vi.va.166ka/1.55.

{{#arraymap:brim par

|; |@@@ | | }}