bris pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bris pa
* saṃ. ālekhanam — dkyil 'khor bris pa med par maṇḍalālekhanābhāve vi.pra.94kha/3.5; ālekhyam — de yis 'di brjod tshe na des/ /de mthong gtang bar yongs ma nus/ /de gdong la bris ri mo yis/ /las kyi slad nyid bcings pa bzhin// ityuktastena tāṃ dṛṣṭvā tyaktuṃ naiva śaśāka saḥ niruddhaḥ karmaṇā hyeva tanmukhālekhyalekhayā a.ka.179ka/20.44; ālikhitam — de skad smra zhing bud med dag/ /bris pa ring nas mthong gyur nas// iti bruvāṇaṃ taṃ dṛṣṭvā dūrādālikhitaṃ ca tat a.ka.105ka/10.58; citraṇā—ji ltar bar snang tshon ris bris pa dang/ /nam mkha'i dbyings la rlung gnas ji bzhin du// antarīkṣa iva raṅgacitraṇā mārutaḥ khagapathāśrito yathā da.bhū.171ka/5;

{{#arraymap:bris pa

|; |@@@ | | }}