brjod bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brjod bya
= brjod par bya/ o ba
  • kri.
  1. (varta.) ucyate — tatrānyāpoha ucyate pra.vā.2.167; de yi mtshan nyid brjod par bya ucyate tasya lakṣaṇam kā.ā.1. 14; abhidhīyate — tadatrābhidhīyate ta.pa.134kha/3; kathyate — mudrāḥ pañcakulānīti kathyate mokṣahetunā he.ta.6ka/16; prakathyate — rajakīti duhitā ca nartakī ca prakathyate he.ta.6kha/16; nigadyate — mahājñānarasaiḥ pūrṇo mahāsattvo nigadyate he.ta.2ka/2; abhilapyate — kiṃ punarbhagavan vacanameva paramārthaḥ, uta yadvacanenābhilapyate la.a.90ka/37; saṃvarṇyate — yaḥ phalasya prasūtau ca bhoktā saṃvarṇyate kṣaṇaḥ ta.sa.19ka/208; bhaṇyate — hekāreṇa mahākaruṇā vajraṃ prajñā ca bhaṇyate he.ta.1ka/2; pragīyate — aśeṣāṇāṃ tu sattvānāṃ yatrotpattiḥ pragīyate he.ta.21kha/68
  2. (vi.li., loṭ) vadet — bhadramukhādarśanapathe tiṣṭheti vadet vi.sū.39ka/49; bhāṣeta — iti cittamutpādayed vācaṃ ca bhāṣeta vi.sū.31kha/40; brūyāt — antaramārge ced bhikṣuṃ paśyet taṃ pradeśamasmai brūyāt vi.sū. 32ka/40; udīrayet — candramaṇḍale kāyavajraṃ praveśyedamudīrayet vi.pra.57ka/4.100; rocayet — spyod yul du brjod par bya'o gocarā rocayeyuḥ vi.sū.64ka/80; ārocayet — vai(?)tarikatvenāsyanayoḥ garhatvaṃ bhikṣorārocayet vi.sū.57kha/72; uccārayet — tatra mantrapadāni astrabījenoccārayet vi.pra.109kha/3. 35; varṇyatām — alaṃ prasaṅgena siddhānto varṇyatām abhi.bhā.47kha/1054
  3. (bhavi.) kathayiṣyati — sugatātmajasaṃvarāvatāraṃ kathayiṣyāmi yathāgamaṃ samāsāt bo.a.1.1; pravakṣyati — yathābhipretaṃ pravakṣyāmaḥ abhi.bhā.49ka/1059;
  • sa.
  1. ārocanam — dge 'dun la brjod par bya'o ārocanaṃ saṃghe vi.sū.60ka/76
  2. abhidheyam — bstan bcos 'di'i brjod par bya ba dang dgos pa bstan to asya śāstrasya abhidheyaprayojane prāha ta.pa.133kha/2; pratyāyyam — astyarthaḥ sarvaśabdānāmiti pratyāyyalakṣaṇam ta.sa.33kha/349; astyartha iti yadetat pratīyate, tat sarvaśabdānāṃ pratyāyyasyābhidheyasya lakṣaṇam ta.pa./349; vācyam — tena vikalpajñānena pratītirūpeṇa śaśinaścandraśabdavācyatvaṃ siddhameva nyā.ṭī.71ka/184; anyeṣāṃ ca svalakṣaṇādīnāṃ bāhyānāṃ vācyatvenāyogasya pratipāditatvāt ta.pa.3ka/450; vācyāntarapratiṣṭhena vākyena mṛṣā vi.sū.21kha/26;
  • kṛ. vaktavyam — kathaṃ nirākāratā vijñānasyeti vaktavyam ta.pa.180ka/820; cakāro vaktavyāntarasamuccayārthaḥ nyā.ṭī.49kha/100; kathanīyam — kathaṃ vede kathanīyam ? ityāha ta.pa.229kha/928; mahākṣarasukhakṣaṇo vācā kathanīyaḥ vi.pra.181kha/3.200; vacanīyam — sa maivaṃ vocaditi syād vacanīyaḥ a.sā.133kha/76; maivaṃ voca iti syād vacanīyaḥ abhi.sphu.177ka/927; varṇanīyam — iti śrotṛjanapravṛttiphalameva varṇanīyam ta.pa.138ka/8; abhidhānīyam — ādau prayojanamabhidhānīyam ta.pa.133kha/2; ākhyeyam — na ced duḥkhamākhyeyam vi.sū.31ka/39; vācyam — iti pūrvavadeva vācyam abhi.sphu.122kha/821; kathayitavyam — yathā mama atraivaṃ pratipattyabhāva iti sopapattikaṃ prativādinā kathayitavyam pra.a.218.2/471.

{{#arraymap:brjod bya

|; |@@@ | | }}